A 57-28(3) Rāmāṣṭottaraśatanāmastotra
Manuscript culture infobox
Filmed in: A 57/28
Title: Rāmāṣṭottaraśatanāmastotra
Dimensions: 24 x 4.5 cm x 27 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1179
Remarks:
Reel No. A 57-28c
Title Rāmāṣṭottaraśatanāmastotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
Size 24.0 x 4.5 cm
Binding Hole 1
Folios 27
Lines per Folio 4-5
Foliation letters in the left and figures in the right margins of the verso
Place of Deposite NAK
Accession No. 1-1179
Manuscript Features
Writing is partly rubbed off on the last folio (fol. 27).
The Hanūmaddvādaśanāmastotra on fol. 6r is written by a second hand, fol. 6v and the following again by the first hand. At the beginning of 27r a third hand assumes writing.
Excerpts
Beginning
oṃ namaḥ śrīrāmacandrāya ||
śrīvedavyāsa uvāca ||
śṛṇu gāṅgeya vakṣyāmi rāmasyādbhutakarmamaḥ |
nāmāṣṭaśatakaṃ puṇyaṃ mahāpātakanāśanaṃ || 1 ||
nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate |
kailāśaśiṣare ramye viṣṇum ārādhya yatnataḥ || 2 ||
upaviṣṭas tato bhoktuṃ pārvvatīṃ śaṅkaro bravīt |
pārvvatyā himayā sārddhaṃ bhoktuṃ bhuvanavanditaṃ || 3 ||
tam āha pārvvatī devī japtvā nāmasahasrakaṃ |
tato bhokṣyāmy ahaṃ deva bhujyatāṃ bhavatā prabho || 4 || (fol. 20v1-4)
End
rāmāya rāmabhadrāya rāmacandrāya vedhase |
raghunāthāya nāthāya sītāyāḥ pataye namaḥ || 43 ||
imaṃ mantraṃ mahādevi japann evam aharnniśaṃ |
sarvvapāpaviśuddhātmā viṣṇusāṃyujyam āpnuyāt || 44 ||
ity ete rāmacandrasya nāmnām aṣṭottaraṃ śataṃ |
kathitaṃ tena gāṅgeya yatas tvaṃ vaiṣṇavottama || 45 || (fol. 25v2-26r1)
Colophon
iti śrīpadmapurāṇottarakhaṇḍe īśvaragaurīsamvāde śrīmahādevaproktaṃ śrīrāmacandrasya nāmāṣṭottaraśataṃ samāptaṃ || ❁ || (fol. 26r1)
Microfilm Details
Reel No. A 57/28c
Date of Filming 02-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 19-01-2006