A 57-28(3) Rāmāṣṭottaraśatanāmastotra

Manuscript culture infobox

Filmed in: A 57/28
Title: Rāmāṣṭottaraśatanāmastotra
Dimensions: 24 x 4.5 cm x 27 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1179
Remarks:

Reel No. A 57-28c

Title Rāmāṣṭottaraśatanāmastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

Size 24.0 x 4.5 cm

Binding Hole 1

Folios 27

Lines per Folio 4-5

Foliation letters in the left and figures in the right margins of the verso

Place of Deposite NAK

Accession No. 1-1179

Manuscript Features

Writing is partly rubbed off on the last folio (fol. 27).

The Hanūmaddvādaśanāmastotra on fol. 6r is written by a second hand, fol. 6v and the following again by the first hand. At the beginning of 27r a third hand assumes writing.

Excerpts

Beginning

oṃ namaḥ śrīrāmacandrāya ||
śrīvedavyāsa uvāca ||
śṛṇu gāṅgeya vakṣyāmi rāmasyādbhutakarmamaḥ |
nāmāṣṭaśatakaṃ puṇyaṃ mahāpātakanāśanaṃ || 1 ||
nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate |
kailāśaśiṣare ramye viṣṇum ārādhya yatnataḥ || 2 ||
upaviṣṭas tato bhoktuṃ pārvvatīṃ śaṅkaro bravīt |
pārvvatyā himayā sārddhaṃ bhoktuṃ bhuvanavanditaṃ || 3 ||
tam āha pārvvatī devī japtvā nāmasahasrakaṃ |
tato bhokṣyāmy ahaṃ deva bhujyatāṃ bhavatā prabho || 4 || (fol. 20v1-4)


End

rāmāya rāmabhadrāya rāmacandrāya vedhase |
raghunāthāya nāthāya sītāyāḥ pataye namaḥ || 43 ||
imaṃ mantraṃ mahādevi japann evam aharnniśaṃ |
sarvvapāpaviśuddhātmā viṣṇusāṃyujyam āpnuyāt || 44 ||
ity ete rāmacandrasya nāmnām aṣṭottaraṃ śataṃ |
kathitaṃ tena gāṅgeya yatas tvaṃ vaiṣṇavottama || 45 || (fol. 25v2-26r1)


Colophon

iti śrīpadmapurāṇottarakhaṇḍe īśvaragaurīsamvāde śrīmahādevaproktaṃ śrīrāmacandrasya nāmāṣṭottaraśataṃ samāptaṃ || ❁ || (fol. 26r1)

Microfilm Details

Reel No. A 57/28c

Date of Filming 02-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 19-01-2006